SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6186 A DESCRIPTIVE CATALOGUE OF अर्धरात्रयुता यत्र माधे कृष्णचतुर्दशी । शिवरात्रिव्रतं तत्र अश्वमेधफलं लभेत् ॥ ईशानसंहितायामपि—माघे कृष्णचतुर्दश्यामादिदेवो महानिशि । शिवलिङ्गमभूत्तत्र कोटिसूर्यसमप्रभम् ॥ तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः ।। इति ।। अश्वमेधसहस्राणि वाजपेयशतानि च । प्राप्नोति तत्फलं सर्व नात्र कार्या विचारणा ॥ Colophon: इति श्रीलिङ्गपुराणे उमामहेश्वरसंवादे शिवरात्रिव्रतं संपूर्णम् ॥ End: No. 8543. शिवरात्रिद्रतकल्पः. GIVARĀTRIVRATAKALPAH Pages, 6. Lines, 6 on a page. Begins ou fol. 96a of the Ms. described under No. 7758. Complete. Similar to the above. Deals chiefly with the determination of the day on which the Vrata is to be observed. Beginning : अथ शिवरात्रिव्रतम् । अथ चतुर्वर्गचिन्तामणिप्रयोगपारिजातस्मृतिभास्करादीन्ग्रन्थानालोच्य स्कन्दपुराणोक्ताशवरात्रिव्रतानुष्ठानप्रकारो लिख्यते ----- शिवयोगभारमघटिकातृतीययामप्रथमघटिकायां तिथौ पूर्वेद्युरेवास्तमयानन्तरभाविघटिकाचतुष्ट (य)यामात्मकप्रदोषरात्रिद्वितीययाम[चर्वानिशीधात् पूर्वमारभ्य परेयुःकात्मक निशीथोभयात्मकव्याप्तौ पूर्वविद्धायां परेधुरेव प्रदोषनिशीथोभयव्याप्तौ परविद्धायां पूर्वेयुः प्रदोषादूर्ध्वमारभ्य परेयुः प्रदोषादर्शकसमाप्तौ पूर्वविद्वायां परेधुनिशीथादारभ्य उपर्यारभ्य परेद्युः प्रदोषमात्रव्याप्तौ परविद्धायां पूर्वेयुः निशीथात्पूर्वमारभ्य परेयुः प्रदोष For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy