SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5926 A DESCRIPTIVE CATALOGUE OF End: एवं कृते नृपश्रेष्ठ कर्मण्यनु जनार्दनम् ।। अनन्तरूपी भगवान् तृप्तो भवति सर्वदा । स तस्य फलमाप्नोति विष्णुलोके महीयते ।। Colophon : इति भविष्योत्तरपुराणे कृष्णयुधिष्ठिरसंवादे अनन्तोद्यापनावधिस्स - माप्तः ॥ No. 8193. अनन्तव्रतोद्यापनकल्पः, ANANTAVRATÖDYAPANAKALPAÐ. Pages, 8. Lines, 6 on a page. Begins on fol. 17a of the MS. described under No. 8180. Incomplete. Similar to the above. Beginning: युधिष्ठिर उवाच-- देवदेव ममास्त्येव व्रतस्य परमाद्भुतम् । उद्यापनविधि ब्रूहि अनुग्राह्योऽस्मि केशव : विधिं विनोद्यापनेऽस्य न व्रतस्य फलं लभेत् । तस्माद्यथा तथा कुर्याद्वित्तशाट्यविवर्जितः ।। श्रीकृष्ण उवाच -- मासि भाद्रपदे प्राप्ते परिपूर्ण वो ततः । आदौ मध्ये तथा चान्ते व्रतस्योद्यापनं चरेत् ।। End: यद्वा पुरुषसूक्तन मन्त्रैरेतै नेत्ततः । अनन्ताय स्वाहा, कामाय स्वाहा, श्रीलात्मने स्वा(हा) ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy