SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : End : Colophon : अनन्तत्रतमाख्यातं समग्रं परमेश्वर । उद्यापनञ्च कर्त(वक्तव्यं सम्यग्वतफलं हि तत् ॥ गोचर्ममात्रं संलिप्य गोमयेन विचक्षणः । मण्डलं तत्र कुर्याद्वै सर्वतोभद्रसंज्ञकम् ॥ www.kobatirth.org THE SANSKRIT MANUSCRIPTS. आदी मध्ये तथा चान्ते व्रतस्योद्यापनं भवेत् । सर्वपापविनिर्मुक्तो भुक्त्वा भोगान् मनोरथान् ! पुत्रमित्रकलत्राद्यैर्विष्णुलोकं स गच्छति ।। इति श्रीमदनन्तत्रतोद्यापन विधिस्सम्पूर्णः || No. 8192 अनन्तत्रतोद्यापन कल्पः. ANANTAVRATODYAPANAKALPAH. * Pages, 5. Lines, 6 on a page. Begins on fol. 100a of the MS. lescribed under No. 3472. Complete as given in the Bhavisyōttarapurana. Similar to the above. Beginning: अनन्तत्रतमाहात्म्यं कृष्ण त्वत्तो मया श्रुतम् । भगवान् दोररूपेण रक्षतीति च मानवान् ॥ श्रीकृष्ण उवाच Acharya Shri Kailassagarsuri Gyanmandir 470 * उद्यापनविधिं वक्ष्ये शृणुष्वैकमना नृप । तस्मिन् कृते प्रयत्नेन अनन्तः परितुष्यति || उद्यापनं विना यस्य व्रतस्य न फलं भवेत् । तस्माद्यथा तथा कुर्यात् वित्तशाठ्यं विना नृप || For Private and Personal Use Only 5925
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy