SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6181 End: यथाशक्त्यनुसारेण लिङ्गदानं विशेषतः । लिङ्गदानन्तु दातव्यं सर्वपापनिवृत्तये ॥ सूतः एवं दानं तु यः कुर्याच्छिवरात्रौ विशेषतः ॥ स मर्त्यस्सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ Colophon : इति स्कन्दपुराणोक्तशिवरात्रिकर्तव्यपञ्चलिङ्गदान(विधि)स्समाप्तः ॥ No. 8536. शिवरात्रिव्रतकथा. SIVARATRIVRATAKATIIA. Substance, palm-leaf. Size, 12 x 14 inches. Pages, 34. Lines, 8 on a page. Character, Teluga. Condition, fair. Appear. ance, old. Contains the Adhyayas 71 and 73 of Viramahesvarācārasangraba of Nilakaộthanāganāthācārya. On the story relating to the Sivarátrivrata. Beginning : श्रुतानि पातकानीह त्वयोक्तानि महामते । यैरन्विताश्च जायन्ते कमयः पक्षिणस्तथा ॥ ब्राह्मणः क्षत्रियो वैश्यश्शूद्रो वा यतिनोऽपि वा । षण्मुखाय पुरा प्रोक्तं नन्दिकेश्वरभाषितम् । तदेव कथयिष्यामि द्वैपायनमुखाच्युतम् ॥ शिवरात्रिव्रतं नाम सर्वपापप्रणाशनम् । आचण्डालं मनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥ 486 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy