SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6180 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir वर्षमेवं चरेद्देवं नैरन्तर्येण यो नरः । कृष्णाष्टमीव्रतं भक्त्या तस्य पुण्यफलं शृणु ॥ सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । वसेच्छिवपुरं (रे) नित्यं न ते (दे ) ही याति कुत्रचित् ॥ Colophon : इति नन्दिकेश्वरप्रोक्तायां शिवधर्मशास्त्रसंहितायां शिवकृष्णाष्टमीव्रतकल्पस्सम्पूर्णः ॥ No. 8535. शिवरात्रिपञ्चलिङ्गदानाङ्गपूजा. SIVARATRIPAÑCALINGADANANGAPŪJĀ. Pages, 6. Lines, 7 on a page. Begins on fol. 107a of the MS. described under No. 7758, wherein it is called Sivaratripañcalingadānavidhi Complete. From Skandapurana. This Vrata consists in the worship of Siva in the fourteenth day of the dark fortnight in the mouth of Magha and in presenting five Lingas. This is considered to have the power of cleansing one of all sins. Beginning: शिवरात्रिव्रतं देव करोमि व्रततुष्टिदम् ! धर्मार्थकाममोक्षार्थं शिव शम्भो त्वदाज्ञया ॥ माघे कृष्णचतुर्दश्यां निराहारो महेश्वर । तिथ्यन्ते पारणं तत्र करिष्येऽहं त्वदाज्ञया ॥ इति सङ्कल्प्य । उमामहेश्वरं पूजयेत् । तत्र फणिभूषणं ध्यायेत् । शङ्कराय नमः, गौर्यै नमः, आवाहनम् । चन्द्रार्धमौलिने सुत्रतायै नमः पाद्यम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy