SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6171 राज्यार्धहेतवे तत्र कुलक्षयकृतन्तथा । हत्वा वंश्यान् कुरून् सर्वान् पश्चात्तप्तोऽभवत्तदा ॥ येन सञ्चिन्त्यमानेन मुच्यते पञ्चपातकात् । तथाविधं व्रतं वक्ष्ये मम प्राणस्त्वमेव हि ॥ निमित्तमात्रन्तु त्वया कुलक्षयकृतं भुवि । पौर्णमास्यां सिते पक्षे द्वादश्यां श्रवणे यदि ॥ तदारभ्य व्रतं कार्य मार्गशीर्ष तथा नृप । एकादश्यामुपवसेत् प्रतिपक्षे च पर्वणि ।। श्रवणे तु ततो (सिते) पक्षे पूजयेद्गरुडध्वजम् । एवं संवत्सरं कुर्यात्तावत्संपूज्य केशवम् ।। End: तस्मात् त्वमपि कौन्तेय कुरुष्व व्रतमुत्तमम् । ये च शृण्वन्ति सततं ये पठन्ति द्विजोत्तमाः ।। ये कुर्वन्ति व्रतमिदं ते यान्ति परमाङ्गतिम् । तेन सन्तुष्य(ते) सर्वजगत्कर्ता जनार्दनः ॥ Colophon: इति भविष्योत्तरपुराणे विष्णुपञ्चकवतं सम्पूर्णम् ।। No. 8525. वृषभव्रतकल्पः . ___VRSABHA VRATAKALPAH. Pages, 2. Lines, 6 on a. page. Begins on fol. 3a of the MS. described under No. 7758. Complete. This Vrata is intended to be observed by unmarried girls and consists in the worship of sixty-three images of a bull made of clay, For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy