SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6141 पापप्रणाशनं नाम लक्ष्मीनारायणव्रतम् । ततं शृणु गाङ्गेय येन पापैः प्रमुच्यते ।। कार्तिकेय उवाच शुक्लपक्षे नभस्ये तु वैष्णवर्भसमन्विता। सोमेन वाथ सौम्येन वारेणैकादशी तिथिः ॥ व्यतीपातेन गण्डेन योगषट्कसमन्विता । तस्यामाराधयेद्विष्णुं सर्वपापैः प्रमुच्यते ॥ य इदं शृणुयाद्वापि पठेद्वा भक्तिमान् नरः । सर्वपापविमुक्तात्मा याति ब्रह्म सनातनम् ॥ Colophon: इति स्कन्दपुराणे षण्मुखसनत्कुमारसंवादे लक्ष्मीनारायणव्रतकल्पः End: समाप्तः॥ No. 8468. लक्ष्मीनारायणव्रतकल्पः. LAKSMĪNĀRĀYANAVRATAKALPAĦ. Pages, 42. Line-,4 0 n a page. Begins on fol. 113a of the MS. described under No. 3055. Complete. Similar to the above Beginning: ___एवंगुणविशेषणावशिष्टायां शुभतिथौ मम इह जन्मनि जन्मान्तरेषु धर्मार्थकाममोक्षचतुर्विधपुरुषार्थफलसिद्धयर्थ . . . . . . . लक्ष्मीनारायणव्रतं करिष्ये। तदङ्गं पुण्याहवाचनं करिष्ये। आचार्य(य गांस)वत्सदक्षिणां सालंकारा(रां) दत्वा ततः आशीवर्चनं कुर्यात् । शतं (त)पञ्चाशत्पञ्चविंशतिद्वादशब्राह्मणभोजनं दद्यात् । End : यः करोति विधानेन लक्ष्मीनारायणव्रतम् । कृत्वा पापसहस्राणि यमलोकं न गच्छति ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy