SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6039 Beginning : पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वस्सप्तरजश्व द्विभुजश्व सदा रविः ॥ ध्यानम् । तप्तकाञ्चनसङ्काशं तप्तहेमसमप्रभम् । जटिलं पद्मनेत्रञ्च पद्मपत्रविभूषितम् ॥ आवाहनम् । नमस्ते ग्रहनाथाय नमस्ते लोकचक्षुषे ।। तेजोनिधे नमस्तुभ्यं पद्मासन नमोऽस्तु ते ॥ आसनम् ॥ End : यः (ये) पटेदि(ठन्ती)दमाख्यानं शृण्वन्ति श्रद्धयान्विताः । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमाङ्गतिम् । Colophon: इति श्रीस्कन्दपुराणे उमामहेश्वरसंवादे दानफलव्रतकल्पं सम्पूर्णम् ॥ No. 8337. दानफलव्रतकल्पः. DĀNAPHALAVRATAKALPAH. Substance, palm leaf. Size, 133 Xit inches. Pages, 10. Lines, 5 on a page. Character, Canarese. Condition, fair. Appearance, old. Complete. From Skandapurāņa. Similar to the above. Beginning: पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरश्चज द्विभुजश्च सदा रविः ।। ध्येयस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्रः ॥ ध्यानम् । 477-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy