SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6124 A DESCRIPTIVE CATALOGUE OF End: आषाढस्य सिते पक्षे एकादश्यां समाहितः । सङ्कल्प्य देवदेवस्य पुरतश्चक्रपाणिनः ॥ अहं लक्षनमस्कारं करिष्यामि महामते । निर्विघ्नं तद्रतं साङ्गं कुरु मे कमलापते ॥ देवार्चनं जपं होमं न त्यजेत्तु कदाचन । अतिथिं पू. No. 8445. लक्षनमस्कारवतकल्पः. LAKSANAMASKĀRAVRATAKALPAH. Pages, 3. Lines, 7 on a page. Begins on fol. 115a of the MS. described under No. 7758 wherein it is called Laksanamaskara vidhi. Complete. From Bhavisyottarapurana. Similar to the above. Beginning : अम्बरीषः इक्ष्वाकूणां कुलगुरो ब्रह्मन् सर्वज्ञ सुव्रत । ब्रूहि पापक्षयकरं व्रतं सर्वोत्तमोत्तमम् । चातुर्मास्ये तु सम्प्राप्ते केशवे शयनं गते । आषाढस्य सिते पक्ष एकादश्यां समाहितः ॥ सङ्कल्प्य देवदेवस्य पुरतश्चक्रपाणिनः । इदं लक्षनमस्कारव्रतं कुरु महीपते । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy