SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 6121 Ou the manner of finishing the Vrata mentioned in the previous number. Beginning : देवदेवं नमस्कृत्य सर्वशास्त्राविशारदम् । सर्वावयवसंपूर्ण सर्वदेवनमस्कृतम् ।। तुलस्या लक्षसंख्याकव्रतं ब्रूहि महामते । चातुर्मास्यं समारभ्य यावदुद्बोधितो हरिः ।। तावत्पर्यन्तमेतस्याः समर्पणमथाचरेत् । समर्पणकृतस्यास्य स्वर्गलोकस्य रावेत् ॥ माघमासं समारभ्य वैशाखान्तं समाचरेत् । माधवप्रतिमां कृत्वा अर्चयेत् सुसमाहितः ।। End: इदं व्रतं सदा कार्य चतुर्वर्गफलेप्सुभिः । पुभिर्विधिस्तत्कार्य विधवानां तथैव च ॥ एवं कृते महाभाग मुच्यते सर्वपातकैः । पुरा चित्ररथो नाम (राजा माहिष्म)तीपतिः ॥ तुलस्या लक्षसंख्याकं व्रतं कृत्वा यथाविधि । पापेभ्यो विविधेभ्यश्च मुक्तवान् स नृपात्मजः ।। अन्यैरपि महीपालैः मान्धा(तृनहुषादिभिः) । यथाविधि (श्रुतं) सर्वैरवश्यं तद्रतं कुरु ॥ एवं कृते महाभाग सर्वान् कामानवाप्स्यास । Colophon: इति श्रीगरुडमुराणे लक्षतुलसीव्रतोद्यापनं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy