SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6120 A DESCRIPTIVE CATALOGUE OF of Āşadba up to the eleventh day of the bright fortnight in the month of Kārtika. Au image of Vişnu as lying down in the inilky ocean should be made for the purpose of worship. This Vrata is considered to have the power of rid ting one of all ouo's sius, Beginning: ब्रह्मोवाच --- देवदेव नमस्तुभ्यं सर्वशास्त्रविशारद । तुलस्या लक्षसंख्याया व्रतं हि महामत ॥ श्रीभगवानुवाच चातुर्मास्यं समारभ्य यावदुबोधना हरेः । तावत्पर्यन्तमेतस्याः समर्पणमथाचरेत् ।। आदौ मध्ये तथा चान्ते कुर्यादुद्यापनं बुधः स्वगृह्योक्तविधानेन होमं कुर्याद्यथाविधि ।। क्षीराब्धिशायिनस्तस्य प्रतिमां कार बुधः । End : तुलस्या लक्षसङ्ख्याया व्रतं कृत्वा त(य)थाविधि : [ । पापेभ्यो विविधेभ्यश्च मुक्तवान् स नृपात्मजः । अन्यैरपि महाप्राज्ञैर्मान्धातृनहुषादिभिः ।। कृतं यथाविधि प्रोक्तं तथावश्यं च तं कुरु । एवं कृते महाभाग सर्वान् कामानवाप्स्यासि ।। Colophon: इति श्रीविष्णुधर्मोत्तरे तुलसीव्रतं संपूर्णम् ।। No. 8441. लक्षतुलसीव्रतोद्यापनम्. LAKȘATULASİVRATÓDYĀPANAM. Pages, 2. Lines, 7 on a page. Begins on fol. 96 of the MS. described under No.3105. Complete. From Garudapurana. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy