SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6118 दुःखदारिद्यविध्वंसं मङ्गलानां च मङ्गलम् । माघमासे शुक्लपक्षे सप्तमी प्रवरा तिथिः ॥ अर्कग्रहणतुल्यान्तां तिथिमाहुमहर्षयः । समाराध्य नरस्तत्र भानुं त्रैलोक्यमन्दिरम् ॥ End: तत्कालसंभवान्येव तिलमिश्रयुतानि च । * दश दानानि च परे महादानानि षोडश ॥ ब्राह्मणान् भोजयेत् पश्चात् यथाविभवसारतः । एवं यः कुरुते भक्त्या सोऽश्वमेधफलं लभेत् ॥ Colophon: इति भविष्योत्तरपुराणे रथसप्तमीव्रतकल्पस्समाप्तः || ___No. 8434. रामजयन्तीव्रतपूजा. RÅMAJAYANTİVRATAPŪJĀ. Pages, 6. Lines, 6 on a page. Begins on fol. 14a of the MS. described under No. 8258. Complete. On the manner of worshipping Rama on the anniversal of his birthday. Beginning : प्रसीद जानकीनाथ सुप्रसीद सुरेश्वर । प्रसन्नो भव मे राम प्रसन्नो भव मे प्रभो॥ ध्यानम् । शरणं मम(मे) जगन्नाथ शरणं भक्तवत्सल । वरदो भव मे राम शरणं मे रघूत्तम ॥ आवाहनम् । * दक्षिणासहितं दत्वा -- इति पाठान्तरम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy