SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra No. 8410. महालक्ष्मत्रितकल्पः. MAHĀLAKSMIVRATAKALPAH. Pages, 18. Lines, 5 on a page. Begins on fol. 36a of the MS. described under No. 8233. Complete. From Bhavisyōttarapurāņa. End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. श्रीकृष्ण उवाच - This Vrata consists in the worship of Mahalakṣmi on the eighth day of the bright fortnight in the month of Bhadrapada, and is considered to have the power of bestowing all prosperity, and of enabling one to realise all one's desires and to beget children. Beginning: युधिष्ठिर उवाच स्वस्थानलाभयुक्तायुस्सवर्श्वयसुखप्रदम् । व्रतं यत्तत्समाचक्ष्व विचार्य पुरुषोत्तम || दुर्वारवृत्तदैतेयपरिव्याप्ते त्रिविष्टपे । 柒 Colophon : Acharya Shri Kailassagarsuri Gyanmandir एतदेव कृतस्यादौ देवेन्द्रः प्राह नारद (म्) || तस्य [[२] श्रुत्वा ततो वाच्यं ( कथं ) स मुनिः प्रत्यभाषत । *** व्रतमेतन्महालक्ष्म्यास्तस्यास्सर्वफलप्रदम् । आकर्णय विधिन्तस्य लभ्यमानं महावटो | भाद्रे मासि सिताष्टम्यामारम्भोऽस्य विधीयते । प्रातः षोडशकृत्वस्तु प्रक्षाल्या करौ तथा । * ** व्रतमिदमथ चक्रे नारदेनोपदिष्टं सुरपतिरपि यस्मात् वाञ्छितार्थं च लेभे । त्वमपि कुरु तदेतत् धमसूनो यथा स्यात् अभिमतफलसिद्धिः पुत्रपौत्राभिवृद्धिः ॥ For Private and Personal Use Only 6099 इति भविष्योत्तरपुराणे महालक्ष्मीत्रत कल्पस्सम्पूर्णः ॥
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy