SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6084 A DISORIPTIVE CATALOGUE OF Boginning : उद्यापनविधिं वक्ष्ये व्रतसंपूर्णकारणम् । एवं बुधाष्टमी कृत्वा कुर्यादुद्यापनं बुधः ।। द्विजैराचार्ययुक्तेन कृतैर्योगं च कारयेत् (2)॥ ततश्चामि समभ्यर्च्य स्थण्डिले गन्धपुष्पकैः ॥ मृतोऽपि स्वयमामोति व्रति(ती)च मनुजस्तथा । एवमेषा मया प्रोक्ता प्रगुधा सा बुधाष्टमी । यत् कृतो(त्वा) मोक्षमामोति सर्वपापैः प्रमुच्यते ।। Colophon: इति श्रीविष्णुपुराणे बुधाष्टम्युद्यापनं संपूर्णम् ॥ End: No. 8394. बुधाष्टमीव्रतोधापनम्. BUDHASTAMI VRATODYĀPANAM. Page, 1. Lines, 6 on a page. Begins on fol. 6b of the MS. deseribed under No. 8233 Incomplete. Similar to the above. Beginning: युधिष्ठिर उवाच बुधाष्टमीव्रतस्यास्य विधानं कथितन्त्वया । उद्यापनविधि ब्रूहि व्रतसंपूर्तिकारणम् ।। श्रीकृष्ण उवाच --- उद्यापनविधि वक्ष्ये व्रतस्यास्य विधानतः । शुक्लपक्षेऽष्टमीसौम्यवारे नियतमानसः ।। उद्यापनं व्रता कुर्यादधिवासरपूर्वकम् । End: आचार्य वरयेत्पश्चादृत्विजो वसुसङ्ख्यया । सायाह्नकाले संप्राप्ते स्वस्तिवाचनपूर्वकम् ॥ मण्डलं सर्वतोभद्रं .. . . . । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy