SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THR SANSKRIT MANUSCRIPTS. 6079 Beginning: अषय ऊचुः --- सूत सर्वार्थतत्त्वज्ञ सर्वकामदुघव्रतम् । इदानीं श्रोतुमिच्छामि विष्णोः प्रीतिकरं महत् ॥ सूत उवाच-- शृणुध्वं मुनयस्सर्वे व्रतं सर्वार्थसाधनम्। लक्ष्मीनारायणोऽप्याह नित्यप्रीतिकरं शुभम् ।। बिन्दुबादशिकं नाम साक्षात्कृष्णेन भाषितम् । आश्विने मासि संप्राप्ते शुक्लैकादशिके दिने ॥ उपोष्य विधिवद्भक्तया प.हीदशभिर्हरिम् । पञ्चवर्णैस्समभ्यर्च्य व्रती बृन्दावनेऽन(धः) ॥ फलभक्ष्यादिकैस्सम्य.वेद्यैः खण्डदीपकैः । प्रज्वाल्य जागरात्पुराणश्रवणादिभिः ॥ एवमभ्यर्च्य विधिवत् द्वादश्यां पारणे रतः । तस्मात् कुरुध्वमृषयो व्रतमिष्टदायि पापापहं सुकतवर्धनमादिविष्णोः । संप्रीणनाय सुरभाग्यविवृद्धये च विष्णोः पदं विधिवदापुरनन्तसौख्यम् ।। Colophon: इति श्रीभविष्योत्तरपुराणे विन्दुद्वादशीव्रतकल्पस्संपूर्णः । End: No. 8388. बिन्दुद्वादशीव्रतकल्पः. BINDUDVADASI VRATA KALPAH. Pages, 6. Lines, 6 on a page. Begins on fol. 166a of the MS. described under No. 7758, and not on 1656 as shown therein. Incomplete. Same as the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy