SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6078 A DESCRIPTIVE CATALOGUE OF Beginning: पूर्वोक्तएवंगुणविशेषणविशिष्टायां शुभतिथौ आचरितव्रतकल्पोक्तसंपूर्णसकलफलावाप्त्यर्थ . . षोडशोपचारपूजां करिष्ये, आदौ गणपतिपूजां करिष्ये, तदङ्गकलशाराधनं करिष्ये चतुर्भुज महाकायं जाम्बूनदसमप्रभम् । शङ्खचक्रगदापद्मरमागरुडशोभितम् ॥ यस्य स्मृत्या . . लक्ष्मीनारायण, यत् पूजितं मया देव परिपूर्ण तदस्तु मे ॥ इति पूजाविधानं सम्पूर्णम् ॥ क्षीराब्धावुत्थिते देवि लक्ष्मीशे त्रिजगद्गुरौ । कार्तिक शुक्लपक्षे तु एकादश्यां व्रती शुचिः ।। उपवासं प्रकुर्वीत कुर्याद्विष्णोस्सुपूजनम् । दीपाराधनपूर्वन्तु रात्री जागरणं व्रती ॥ नृत्तगीतपुराणाद्यैः प्रतियामं प्रपूजयेत् । द्वादश्यां प्रातरुत्थाय कुर्यान्नित्यक्रियां शुभाम् ।। ये शृण्वन्तीदमाख्यानं ये पठन्ति द्विजोत्तमाः । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ॥ Colophon: इति स्कन्दपुराणे कुन्तीबादरायणसंवादे बोधनद्वादशीव्रतकल्पस्सं End: पूर्णः ॥ No. 8387. बिन्दुद्वादशीव्रतकल्पः. BINDUDVĀDAŚĪVRATAKALPAH. Pages, 6. Lines, 6 on a page.. Becins on fol. 73a of the MS. deseribed under No. 2907, wherein this has been shown among the other works as Binducilukadvādasi. Complete. From Bhavisyottarapurana.. Similar to the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy