SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6076 A DESCRIPTIVE CATALOGUB OF ऋषय ऊचुः सुवासिनीनां सर्वासां यमबाधा न विद्यते । सुवासिनीत्वं सौभाग्यं पुत्रपैत्रप्रवर्धनम् ।। तथाविधं व्रतं लोके सूत नो वद विस्तरात् । सूत उवाच-- तद्वतं तु प्रवक्ष्यामि सर्वपापहरं परम् । सपुत्रापुत्रकाणां च वन्ध्यानां कामदं शुभम् ।। बिन्दुद्वादशिविख्यातं विष्णुप्रीतिकरं परम् । पञ्चवर्षव्रतोद्यापनमाचरेत् । कार्तिक शुद्धद्वादश्यामेवं कृत्वा यथाविधि । End : ये पठन्तीममध्यायं शृण्वन्ति श्रद्धया नराः । ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् ।। Colophon: इति श्रीभविष्योत्तरपुराणे बिन्दुद्वादशीव्रतोद्यापनकल्पस्संपूर्णः ।। No. 8384. बिन्दुद्वादशीव्रतकल्पः. BINDUDVADASIV RATAKALPAH. Pages, 4. Lines, 6 on a page. Begins ou fol. 73b of the MS. described under No. 8179. Complete. Similar to the above. Beginning: लक्ष्म्याः स्वयंवरार्थाय विष्णु, प्रीयतामिति । ततस्तां बिन्दुभिः पूतां तुलसीमूलसंयुताम् ।। अर्चयन्ति प्रतिदिनमात्मानं मधुसूदनः । जगृहे वल्लभां लक्ष्मी व्रतेनानेन तोषितः ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy