SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6075 End: स राजा भार्यया सार्धमन्वतिष्ठदिदं मुदा । तत्प्रभावेण योगीन्द्र राजाभूत्सपुरोहितः ।। भोगान् भुक्ता चिरं भूमौ पुत्रपौत्रसमन्वितः । अर्कस्य मण्डलं भित्त्वा ततो मोक्षपदं ययौ ॥ Colophon: इति पद्मपुराणे बालादित्यव्रतं सम्पूर्णम् ।। No. 8383. बिन्दुद्वादशीव्रतकल्पः. BINDUDVÄDAŞİVRATAKALPAH. Pages, 7. Lines, 9 on a page. Bogins on fol. 19a of the MS. deseribed under No.5852. Complete. From Bhavisyottarapurana. This Vrata consists in fasting on the eleventh day of the bright fortnight in the month of Asvina and worshipping Lakşmi on the next day. It is considered to have the power of removing barrenness from women. Beginning: (करिष्य)माणस्त्वादौ तदङ्गत्वेन शुद्ध्यर्थ वृद्ध्यर्थमभ्युदयार्थं च शुद्धिपुण्याहवाचनं करिष्ये । गणाधिपतिपूजानन्तरं पुण्याहवाचनं कुर्यात् । बिन्दुद्वादशीव्रतोद्यापनाख्ये कर्मणि आचार्य त्वामहं वृणे । ब्रह्माणं त्वामहं वृणे । केशवाय नमस्तुभ्यं सहस्रशिरसे नमः । गोविन्दाय नमस्तुभ्यं पद्मनाभ नमोऽस्तु ते ॥ नमस्कारः ।। यस्य स्मृत्या च । सर्व श्रीलक्ष्मीनारायणार्पणमस्तु । इति पूजाविधानं संपूर्णम् । सनकाद्या मुनिगणाः सूताश्रममुपागताः ।। सूतं दृष्ट्वा नमस्कृत्य पप्रच्छुर्मुनिपुङ्गवाः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy