SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6049 ब्राह्मणान् भोजयेत्पश्चात्कुलकोटेऽस्तु मुक्तिदः । विष्णुसायुज्यमामोति मोदते यावदच्युतम् ॥ धात्रीछायायां स्नानमन्त्रः । End: कार्तिके मासि पौर्णम्यां (मास्यां) पितृनुद्दिश्य हव्यकव्यं समाचरेत् । आमलकच्छायायां दत्तं गयादत्तसमं फलम् ॥ धात्रीफलविलिप्ताङ्गो धात्रीफलविभूषणः । धात्रीफलकृताहारो नरो नारायणो भवेत् ॥ Colophon: इति धात्रकिल्पं सम्पूर्णम् ॥ No. 8350. धात्रीकल्पः. DHATRI KALPAH. Pages, 6. Lines, 4 on a page. Begins ou fol. 93a of the MS. described under No. 6470. Complete. From Skindapurana.. Similar to the above. Beginning: धात्री कामं नृणां धात्री धात्रीव कुरुते श्रियम् । भोजने च भवेदायुः पाने वै धर्मसञ्चयः ।। अलक्ष्मीनाशनं स्नानमन्ते निर्वाणमाप्नयात् । राजान इह जायन्ते धात्रीनानेन वै नृणाम् ।। धात्रीस्नानेन राजेन्द्र यस्यास्थीनि कळेबरे। प्रक्षाल्यन्ते महाराज न भवेद्गर्भसंभवः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy