SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org THE SANSKRIT MANUSCRIPTS. 6038 No. 8327. दशाफलव्रतकल्पः DASĀPHALAVRATAKALPAH. Pages, 7. Lines, 6 on a page. Begins on fol. 216 of the MS. describod ander No. 8239. Complete. Similar to the above. Beginning: ऋषिरुवाच सर्वसौभाग्यदं नृणां सर्वदुःखनिवारणम् । व्रतं ब्रूहि महाप्राज्ञ सूत पौराणिकोत्तम ।। सूत उवाच -- शृणुध्वं मुनयस्सर्वे व्रतं सौभाग्यवर्धनम् । मूढादिदोषरहितं शून्यदोषविवर्जितम् ।। श्रावण्यां कृष्णपक्षे च जन्माष्टम्यां विशेषतः । कृष्णस्य जन्मकाले तु शुचिर्भूत्वा समाहितः ॥ दशतन्तुमयं सूत्रं कुङ्कुमाक्तं सुशोभनम् । End: ऋषिपत्न्यश्च सर्वाश्च व्रतस्यास्य प्रभावतः । पुत्रपौत्रश्रियं प्राप्ता अन्ते विष्णुपदं गताः ॥ वासुदेवात्मकं पुंसां व्रतमेतत्सुदुर्लभम् । भक्तया पठन्ति शृण्वन्ति ते यान्ति परमाङ्गतिम् ॥ Colophon: इति श्रीभविष्योत्तरपुराण कृष्णप्रोक्तं दशाफलकल्पं सम्पूर्णम् ॥ यस्माच्चडामणेर्जम्बूद्वीपाद् गोधूमसंभवः । गान्धर्वधनदस्सौख्यमतश्शान्ति प्रयच्छ मे ॥ दशाफलव्रतकथनं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy