SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 6032 A DESCRIPTIVE CATALOGUE OF सहस्रशीर्षा पुरुषः--ध्यायामि । पुरुष एवेदं सर्वम् आवाहयामि । देवदेव जगन्नाथ शङ्खचक्रगदाधर । तव रूपं प्रदास्यामि प्रयच्छ मम वाञ्छितम् ।। प्रतिमादानमन्त्रः। यस्य स्मृत्येति समर्पणम् ।। Colophon: इति पूजाविधानं सम्पूर्णम् ।। The Katha portion here is the same as in the No. 8318 No. 8326. दशाफलव्रतकल्पः. DASĀPHALAVRATAKALPAH. Pages, 8. Lines, 6 on a page. Begins on fol. 26a of the MS. described under No. 8180. Complete. From Bhavisyottarapurana. Similar to the above. Beginning : अतसीपुष्पसङ्काशं चतुर्बाहुं शुभेक्षणम् । देवकी(क्य)केशवं(यं)कृष्णं चिन्तयेद्गरुडध्वजम् ।। ध्यानम् । आगच्छ जगदाधार करुणामृतसागर । सत्याय सत्त्वपतये गोविन्दाय नमो नमः ॥ योऽसौ परावरो देवो विश्वात्मा विष्णुरच्युतः । आयातु कृपया देव्या उत्सङ्गे निवसन् हरिः || आवाहनम् । End: य इदं कुरुते नित्यं सर्वकामफलप्रदम् । पुत्रपौत्रैः परिवृतस्सर्वान् कामानवाप्नुयात् ।। Colophon: इति भविष्योत्तरपुराणे दशाफलव्रतकल्पं सम्पूर्णम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy