SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 6030 A DESCRIPTIVE CATALOGUE OF End: युधिष्ठिरः-- वर्तिभिर्दशभिर्दीप प्रज्वलं गोघृतेन च ॥ प्रदक्षिणं तद्दशभिर्नमस्कारन्तथैव च । उपचारैः प्रकर्तव्यं विष्णोर्नैवेद्यविस्तरैः ॥ No. 8323. दशाफलव्रतकल्पः . DAŚĀPHALAVRATAKALPAH. Pages, 11. Lines, 5 on a page. Begins on fol. 63a of the MS. described under No. 2903, and not on fol. 62a as shown therein. Complete. From Padmapurana. On the manner of observing the Dašāphalavrata. The worship relating to this Vrata is to be conducted for ten days commencing from the Krşņāştamí day agreeing with the day of Krsņā's birth. Beginning : पूर्वोक्तैवगुणविशेषणविशिष्टायां शुभतिथौ संभावितपापक्षयाथै . . . . . . . . . . . . . कृष्णाष्टमीमारभ्य दशदिवसपर्यन्तं प्रत्यहं देवस्य पुरतः दश पद्मानि लिखित्वा तत्र षोडशोपचारपूजाकरिष्ये । श्रीसूत उवाच देवब्रह्मादयो वापि स्वरूपं न विदुस्तव । त्वामहं पूजयिष्यामि मातुरुत्सङ्गसंस्थितम् ।। दोरस्थापनम् । ध्यायेत्स्पृशन्तं वक्षोजं पिबन्तं पाणिनापरम् । विलोकमानं प्रेमाई मुखं मातुर्मुहुर्मुहुः ।। अतसीपुष्पसङ्काशं भ्राजमानं शुभेक्षणम् । देवक्यङ्के स्थितं कृष्णं चिन्तयेद्गरुडध्वजम् ॥ ध्यानम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy