SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6029 तद्रतं वः (प्रवक्ष्यामि साङ्गोपाङ्गं मुनीश्वराः । पुरा वै द्वापरस्यान्ते पाण्डवाः कौरवास्तथा ।। द्यूतं प्रचक्रिरे सर्वे धनमानेन मोहिताः । निर्जिताः पाण्डवा दुःखाहनं प्रापुमुनीश्वराः ॥ End: तस्मात्सर्वप्रयत्नेन कुरुध्वं सुसमाहिताः ।। सद्भक्तो वाप्यभक्तो वा व्रतं कुर्यादतन्द्रितः । सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥ Colophon: इति श्री . . दशाफलव्रतकल्पं सम्पूर्णम् ॥ No. 8322. दशाफलव्रतकथा. DASĀPHALAVRATAK A THA Pages, 4. Lines, 5 on a page. Begins on fol. 69a of the MS. described under No. 2908. Incomplete. Similar to the above. Beginning: ऋषय ऊचुः-- शतानीक महाप्राज्ञ सर्वशास्त्रविशारद । महादशादिदुष्टान्तर्दशानान्तु कलौ युगे । पापयोनिषु जायन्ते नराः शत्रुपराङ्मुखाः । विधिना केन सर्वज्ञ तेषां निष्कृतिकारणम् ।। सर्वसौख्यप्रदश्चैव महादशविमुक्तिदम् । व्रतं दशाफलं नाम देवैरपि सुदुर्लभम् ॥ तद्रतं कुरु कौन्तेय सर्वबन्धविमोचनम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy