SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6027 power of removing all kinds of sorrow and of enabling one to realise one's object of desire, The Vrata is so called on account of the tenfold character of the Püja, etc. Beginning: कृतकबूतविजिते सानुजे पाण्डुनन्दने । वनं प्रयाते दुःखाती कुन्तीं प्राह हरिस्तदा । नमस्कृत्य तदाश्वास्य प्रोवाच मधुरं वचः । कृतं कुन्ति विषादेन व्रतं वक्ष्यामि ते शुभम् ।। नाम्ना दशाफलं सद्यः सर्वदुःखनिवारणम् । सर्वकामप्रदं येन फलन्दशगुणं भवेत् ॥ End: जयन्त्यां जन्मदिवसे कृष्णस्य जगदुत्सवे । सूत्रन्दशगुणं कृत्वा तत्पुरः प्रतिपूजयेत् ।। प्रातर्बाहू निबध्नीयात् बालकृष्णं स्मरन् हृदि। प्रत्यहं दश पद्मानि नमस्कारं प्रदक्षिणम् || पूजयेद्दशसङ्ख्याकैनियमस्तुलसीदलैः । साम्राज्यन्ते सुखं प्राप्य हत्वा शत्रूनकण्टकम् । पालयामासुरवनी व्रतस्यास्य प्रभावतः ॥ अतश्चैतद्रतं विप्रा ये चरन्ति समाहिताः। विमुक्तास्सर्वदुःखेभ्यः प्राप्नुयुस्सिद्धिमीप्सिताम् ॥ Colophon : इति श्रीभविष्योत्तरपुराणे दशाफलकृष्णव्रतकथा समाप्ता ।। ___No. 8318. दशाफलव्रतकथा. DASĀPITALAVRATAKATHĂ. Pages, 4. Lines, 5 on a page. Begins on fol. 23a of the MS. described under No. 2907. Complete. Same as the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy