SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: मार्कण्डेय उवाच with the Vrata by Virupaksa, son of Raghavarya and a minister of Harihara. अथ स्वपिति घर्मान्ते देवदेवो जनार्दनः । लक्ष्मीसहायः सततं शेषपर्यङ्कमास्थितः ॥ एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् । देवाश्र ऋषयश्चैव स्तुवन्ति दिनपञ्चकम् || www.kobatirth.org THE SANSKRIT MANUSCRIPTS. * चातुर्मास्यव्रतं चीर्ण कार्त्तिके शुक्लपक्ष । द्वादश्यां वाथ कार्त्तिक्यां पञ्चम्यां वा समापयेत् ॥ अष्टम्यां वा कृष्णपक्षे वृश्चिके वाथ सङ्कमे । ब्रह्मकैवर्ते 非 --- Colophon : इति श्रीराजाधिराजराजपरमेश्वर श्रीवीर हरिहर महाराजस्व महामाये । श्रीराघवार्यतनयेन श्रीविरूपाक्षेण विरचितायां श्रीचातुर्मास्यव्रतकल्पवल्लयां प्रतिपदादितिथिदानव्रतानि । End : आषाढादिचतुर्मासान् . यो नरः । पायसं स्वर्णसंयुक्तं ब्राह्मणाय निवेदयेत् || ** • · Acharya Shri Kailassagarsuri Gyanmandir * व्यतीपाते वैधृतौ च आषाढादिचतुष्टये । स्नानं कृत्वा प्रयत्नेन . For Private and Personal Use Only * 6017 11 *
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy