SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 6016 A DESCRIPTIVE CATALOGUE OM मुद्दिश्य लक्ष्मीनारायणप्रीत्यर्थ चातुर्मास्यव्रतोद्यापनाङ्गत्वेन लक्ष्मीनारायणप्रीत्यर्थ . . . . . . . . . . . षोडशोपचारपूजां करिष्ये । तदङ्गमाचार्यब्रह्मऋत्विग्वरणं कुर्यात् । गोमयेन मण्डलं कृत्वा । End: सूतः---- एवमुक्त्वा तु सा देवी पतिना शम्भुना तदा । चातुर्मास्यव्रतं सम्यक चकार विधिवत्तदा ॥ स्वस्याग्रजस्य विष्णोश्च भ्रातृपत्नयाश्च तुष्टये । लोकानाञ्च हितार्थाय चकार गिरिजा तदा ॥ एतद्रतं श्रोत्रमनोहरं परं (?) साक्षाच्छिवेन कथितं गिरिकन्यकायै । साक्षाच्छिवेन कथितं मम भाग्यवृद्ध्यै विष्णुप्रियं सकलकल्मषनाशनञ्च ॥ एतद्रतप्रभावोऽयं मया समुपवर्णितः । यूयं ब्रुवन्तु कुर्वन्तु फलमिच्छथ चेद्यदि ॥ Colophon: इति श्रीभविष्योत्तरपुराणे पार्वतीश्वरसंवादे चातुर्मास्यव्रतकल्पं संपूर्णम् ॥ No. 8307. चातुर्मास्यव्रतकल्पवल्ली. CĀTURMĀSYAVRATAKALPAVALLI. Sabstance, palm-leaf. Size, 141 X 1 inches. Pages, 370. Lines, 5 on a page. Character, Telugu. Condition, much injured Appearance, old. Incomplete. similar to the above. This contains further a collection from varius Purāpas of passages giving all details connected For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy