________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3994
A DESCRIPTIVE CATALOGUE OB
End :
Beginning:
अतः परं प्रवक्ष्यामि प्रासादस्य च लक्षणम् । प्रासादानां तु सर्वेषां प्रतिमादीर्घ (दैर्घ्य)मुच्यते । भूमिश्चतुर्विधा प्रोक्ता प्रासादस्य विशेषतः । सुपद्मा भद्रगा पूर्णा धूम्रा चेति चतुर्विधा ॥ चन्दनागरुकर्पूरकदम्बतिलकार्जुनं(नैः) । क्रमुकैर्नालिकेरैश्च कुशदभैरसमावृता ॥ तत्र नृत्तं च गेयं च वाचं. चैव तु कारयेत् । ।
प्रतिष्ठापञ्चको ह्येष साधारणाविधिस्स्मृतः ॥ Colophon:
इति श्रीपाश्चरात्रेऽगस्त्यसंहितायां प्रतिष्ठापटलो नाम पञ्चमोऽध्यायः ॥
आराधनविधिं वक्ष्ये यदाह भगवान् हरिः । स्नानपूर्वाः क्रियास्सर्वा वैदिकास्तान्त्रिका अपि । शुद्धोदकेन वा कुर्यात् तेषां यदै कुशोदकम् । अर्घ्य शुद्धोदकैर्वापि पूरयित्वा पृथक्पृथक् ॥ अर्चयित्वा यथान्यायं पूर्वादिक्रम.
No. 5192. अगस्त्यसंहिता.
AGASTYASAMHITA. Substance, palm-leaf. Size, 14 x 1 inches. Pages, 40. Lines, 7
on a page. Character, Telugu. Conditio",good. Appearance. old.
Begips on fol. la The other work herein is Viśvāmitrasamhita. 21a.
Adhyāyas 1 to 8.
One of the Pañcarătra Samhitãs. On the performance of certain religious rites.
For Private and Personal Use Only