SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3994 A DESCRIPTIVE CATALOGUE OB End : Beginning: अतः परं प्रवक्ष्यामि प्रासादस्य च लक्षणम् । प्रासादानां तु सर्वेषां प्रतिमादीर्घ (दैर्घ्य)मुच्यते । भूमिश्चतुर्विधा प्रोक्ता प्रासादस्य विशेषतः । सुपद्मा भद्रगा पूर्णा धूम्रा चेति चतुर्विधा ॥ चन्दनागरुकर्पूरकदम्बतिलकार्जुनं(नैः) । क्रमुकैर्नालिकेरैश्च कुशदभैरसमावृता ॥ तत्र नृत्तं च गेयं च वाचं. चैव तु कारयेत् । । प्रतिष्ठापञ्चको ह्येष साधारणाविधिस्स्मृतः ॥ Colophon: इति श्रीपाश्चरात्रेऽगस्त्यसंहितायां प्रतिष्ठापटलो नाम पञ्चमोऽध्यायः ॥ आराधनविधिं वक्ष्ये यदाह भगवान् हरिः । स्नानपूर्वाः क्रियास्सर्वा वैदिकास्तान्त्रिका अपि । शुद्धोदकेन वा कुर्यात् तेषां यदै कुशोदकम् । अर्घ्य शुद्धोदकैर्वापि पूरयित्वा पृथक्पृथक् ॥ अर्चयित्वा यथान्यायं पूर्वादिक्रम. No. 5192. अगस्त्यसंहिता. AGASTYASAMHITA. Substance, palm-leaf. Size, 14 x 1 inches. Pages, 40. Lines, 7 on a page. Character, Telugu. Conditio",good. Appearance. old. Begips on fol. la The other work herein is Viśvāmitrasamhita. 21a. Adhyāyas 1 to 8. One of the Pañcarătra Samhitãs. On the performance of certain religious rites. For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy