SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. कर्मार्थमङ्कराण्यादौ यस्समारोपयेद्गुरुः । स एव कर्म कार्त्स्न्येन कुर्यात्प्राज्ञोऽपि नेतरः || Colophon : अनुजो वाथ तत्पुत्रः शिष्यो वा तत्समाचरेत् । ऋत्विजो वापि तत्कर्म यद्यशक्तो गुरुर्भवेत् ॥ इत्यङ्करार्पणविधिस्समाप्तः ॥ Beginning' : No. 5189. अगस्त्यसंहिता. AGASTYASAMHITA. Acharya Shri Kailassagarsuri Gyanmandir Pages, 39. Lines, 8 on a page. Begins on fol. 30a of the MS. described under No. 2433. Adhyayas 1 to 29. This is one of the Samhitas of the Pañcaratragama. On the worshipping of Rama, Hanumat, etc., as laid down by the sago Agastya. अगस्त्यो नाम देवर्षिसत्तमो गौतमीतटे । कदाचिद्दण्डकारण्ये सुतीक्ष्णस्याश्रमं ययौ प्रत्युज्जगाम तं भक्त्या पुष्पगन्धाक्षतोदकैः । पाद्यार्थ्याद्यर्हणं चक्रे तस्मै ब्रह्मविदे मुनिः || सुतीक्ष्णस्तु प्रणम्याह सुखासीनं तपोनिधिम् । श्रीमदागमनेनाद्य जीवितं सफलं मम ॥ अद्य जन्मसहस्रेषु तपः फलति सञ्चितम् । कामक्रोधादिभिर्दोषैर्भूयोऽहं पीडितो मुने ॥ नाद्राक्षं सम्यगिष्ट्वापि क्रतुभिर्बहुदक्षिणैः । पात्रे सर्वदानानि दत्वापि मुनिसत्तम ॥ For Private and Personal Use Only 3991
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy