SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3989 माहारः समूहस्सप्तमंङ्गीति तदर्थः । तानि च वाक्यानि-स्यादस्त्येव घटः, स्यान्नास्त्येव घटः, स्यादस्ति नास्ति च घटः, स्यादवक्तव्य एव, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति नास्ति चावक्तव्यश्च इत्येतत्सप्तवाक्यसमूहस्सप्तभङ्गीति कथ्यते । । End: एवंरीत्या मतान्तरेष्वप्यनेकान्तप्रक्रिया . . . . . . . . . . . ह्येति सर्वमवदातम् ॥ Colophon: अनेकभडैराक्रान्ता सिद्धान्ताम्बुधिसङ्गता । करोतु विद्वदानन्दं सप्तभङ्गीतरङ्गिणी ॥ साधारणे तुलाशुद्धद्वादश्यां भृगुवासरे । समाप्तिमगमत्सेयं सप्तभङ्गीतरङ्गिणी ।। For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy