SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3988 A DESCRIPTIVE CATALOGUE OF Beginning : णमिऊण वडमाणं कणआणिहं देवराअपरिपुज्जम् । पअडीणसत्तठाणं खगे भड़े समं बोच्छम् ।। आउगबन्धाबन्धणभेदमकाऊणवण्णणं पढमम् । भेदेणअभङसमं परइवणं होदि विदिअं हि ॥ End: साणे पणइगि भङ्गा बद्धस्सिअरस्स चारिदो चेव । मिस्से पणपणभङ्गा बद्धस्सिअरस्स च उ च ऊणे आ॥ No. 5187. सप्तभङ्गीतरङ्गिणी. SAPTABHANGITARANGINI. Substance, palm-leaf. Size, 191 x 1} inehes. Pages, 52. Lines, 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Complete. On the seven possible probabilites regarding the reality and unreality of things. Beginning: वन्दित्वा सुरसन्दोहवन्दिताभिसरोरुहम् । श्रीवीरं कुतुकात् कुर्वे सप्तभङ्गीतरङ्गिणीम् ॥ इह खलु तत्त्वार्थाधिगमोपायं प्रतिपादयितुकामस्सूत्रकारः प्रमाणनयैरधिगम इत्याह । तत्राधिगमो. द्विविधः-खार्थः परार्थश्चेति । खार्थाधिगमो ज्ञानात्मको मतिश्रुतादिरूपः, परार्थाधिगमः शब्दरूपः । स च द्विविधः-प्रमाणात्मको नयात्मक श्वेति । कात्य॑तस्तत्त्वार्थाधिगमः प्रमाणात्मकः, देशतस्तत्त्वार्थाधिगमो नयात्मकः । अयं द्विविधोऽपि भेदस्सप्तधा प्रवर्तते विधिप्रतिषेधादिप्राधान्यात् । इयमेव प्रमाणसप्तभङ्गी नयसप्तभङ्गीति च कथ्यते । सप्तानां भङ्गानां वाक्यानां स For Private and Personal Use Only
SR No.020196
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages430
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy