________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4020
A DESCRIPTIVE CATALOGUE OF
कपिञ्जल:
अष्टोत्तरसहस्राणि अष्टोत्तरशतानि च ॥ पञ्चरात्राणि तन्त्राणि सान्त विष्णोर्महामुने । सर्वेषां पञ्चरात्राणां वक्ता नारायणस्वयम् ।। तन्मूर्तिभेदाः श्रोतार ऋषयश्च तपोधनाः । अत एव प्रमाणानि पञ्चरात्राणि काश्यप ॥ श्रुतिमूलानि तान्येव विष्णोः प्रीतिकराणि वै ।
Colophon:
इति श्रीपाश्चरात्रे कपिञ्जलसंहितायां तच्छास्त्रानुक्रमणं नाम प्रथमोऽध्यायः ॥
आचार्यलक्षणं वक्ष्ये समासाच्छृणु सुव्रत । ब्राह्मणीयोनिजं शुद्धे नियतं ब्रह्मवादिनम् ॥ आत्मज्ञमनघं शान्तं नारायणपरायणम् । जगदुत्पत्तितत्त्वज्ञं स्थितिसंहारवेदिनम् ॥
End:
इति श्रीपञ्चरात्रे कपिञ्जलसंहितायां पुष्पयागविधानं नाम चतुर्विशोऽध्यायः ॥
तदेवं कारयेद्योग वाहनं द्विजसत्तमः । पटस्य लक्षणं वक्ष्ये ध्वजदण्डस्य लक्षणम् ॥ दुकूलं पट्ट.
For Private and Personal Use Only