SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. इति । " अरुणाधिकरणसरणिस्समगणि रामानुजार्यमुनिभिर्या । उचितेयमनुचितान्या परिषदि विदुषां स्फुटीभवति || उपात्तेऽपि द्रव्ये पि (वि) सदृशविभक्तिव्यपगमात् परिणमति खल्वाकृतिनयात् । प्रकृत्य विभक्तिस्त्वर्थैक्यं प्रथयति समानैव पदयो स्त्रिरूपा सा सङ्ख्यान्वयमिव दिशेत्कारकधिया ॥ * Acharya Shri Kailassagarsuri Gyanmandir कौण्डिन्य श्रीनिवासाध्वरिवरगु (रु) णालभ्यसौलभ्यभूम्ना यज्ज्ञातं यत्त्वधीतं यदगणि सहजादण्णयार्यान्महे (खी) न्द्रात् । तस्यांशः कश्चिदस्यां स (हृदय) हृदयानन्ददायी व्यधायीत्युज्झन्तो दोषचिन्तामनु ( सृत ) कृपया क्षन्तुमर्हन्ति सन्तः || यत्तातस्तातयार्यश्शुभगुणगणना (वानू ) लक्ष्ममाम्बा यदम्बा ज्येष्ठस्स्पष्टस्स्वतन्त्रस्स्थितिहितमतिमानण्णयार्यो मखीन्द्रः । तेन श्री (शैल) वंशाम्बुधिकृतजनुषा श्रीनिवासेन कॢप्ता सैषा श्रीभाष्यभूषा नयमणिकलिकामञ्जरी मञ्जुरीतिः । रञ्जनी यत्र या कुञ्जपुञ्जमञ्जुलताश्रिता । (मञ्जरी) यं जरीजृम्भ्यादञ्जनाचलरञ्जने || 3655 For Private and Personal Use Only Colophon : इति श्रीशठमर्षण कुलतिलक श्रीनिवासतातार्य तनूभवकु (कौ) ण्डिन्यश्रीनिवासदीक्षित कृपाकटाक्षलक्षितभा(ष्या) र्थेन निजसह जाण्णयाचार्यदीक्षितचरणपरिचरणाधीताखिलतन्त्रतात्पर्य मर्यादानुबद्धसिद्धान्तपद्धतिना श्रीनिवासविदुषा विनि (र्मिता विद्वत्) सम्भतारुणाधिकरणसरणिविवरणी समाप्ता ॥
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy