SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3649 प्रवर्तकेन भगवता हयग्रीवेणैव विरचितत्वं ख्यापयति—पाराशर्य इति । अयमत्रान्वयः-अवितथनिगमाचार्यनामा मुनीन्द्रः भगवान् पाराशर्यः प्रभूतादुपनिषदमृताम्भोनिधेस्सारभूतमर्थ यत्तद्वेदान्तसूत्रैर्निर्मथ्यादत्त । एवमस्माभिनिष्कृष्टं भाष्यकारहृदयारूढं तदिदममृतमस्मद्गुरुभिर्वादिहंसा. म्बुवाहैस्सह श्रीमान् हयग्रीव एव तद्वक्ता तत् स्वयमेव वक्ता । वक्तेति तृन्प्रत्ययान्तः । तेनात्र द्वितीयानिर्देशः ॥ आविध्य मतिमन्थानं येन वेदमहार्णवात् । जगद्विताय जनितो महाभारतचन्द्रमाः ।। इति श्लोकार्थो भाव्यः ।। जयति यतिराजवाणी प्रतिभटसिद्धान्तकर्तनकृपाणी ॥ श्रुतियुवतीनां वेणी दिव्यपदारोहभव्यनिश्श्रेणी ॥ आचार्यनिर्मितानामखिलगुरुजनग्रन्थसंवादभाजां पद्यानामुद्यदर्कप्रतिभटमहसामर्थतत्त्वप्रसिद्ध्यै । व्याख्यामाख्याद्विचित्रां वरदगुरुरयं सर्वसिद्धान्तवेदी वेदान्ताचार्यसूनुर्विमतमतकथावीरसंहारसिंहः ॥ Colophon: इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदनाथापरनाम्ना (कुमार)वेदान्ताचार्येण विरचिते शारीरकाधिकरणचिन्तामणौ चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च चतुर्थाध्यायः ॥ श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy