SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3648 A DESCRIPTIVE CATALOGUE OF Beginning : वेदान्ताचार्यसूनुस्सकलगुणनिधिर्वादिदर्पोपहन्ता विश्वामित्रान्ववाये समुचितमतिमान् सर्वतन्त्रस्वतन्त्रः । शास्त्रे ब्रह्मप्रधाने स्वगुरुविरचिताधिक्रियासारपङ्क्ते श्चिन्तामण्याख्यटीकां वरदगुरुरयं सुग्रहामातनोति ॥ इह खलु श्रीमान् वेदान्ताचार्यश्शारीरकशास्त्राधिकरणेषु सारतमार्थसाहकपद्यावलीरूपप्रबन्धनिर्माणेन स्वस्य श्रीरङ्गराजदिव्याज्ञालब्धवेदान्ताचार्यसंज्ञामन्वर्थयितुमारिप्सितस्य ग्रन्थस्याविघ्नपरिसमाप्तिप्रचयगमनार्थमाशीर्वादरूप . . . . . . . . . . . स्वस्त्याशीः क्षेमपुण्यादाविति निघण्टुपाठात् स्वस्तिशब्दः आशीर्वादपरः श्रोतव्यः क्षेमप्राप्त्यादिः सर्वविधाप्याशीरस्त्वित्यर्थः । . . . . . . . . . . प्रबन्धस्य विद्यमानत्वात् किमर्थमपूर्वग्रन्थनिर्माणेनेत्यत्राह-श्रीरङ्गभर्तुरिति । __अयमर्थः--. . . . . . . वेदान्तशास्त्रं सम्यगभिवर्धयेति श्रीरङ्गनाथस्य दिव्याज्ञां शिरसि निधाय तत्प्रसादार्थ यतिपतिकथितं प्रणीतं सत्यैकालम्बि भाष्यं युक्तानास्तिकान् सर्वानध्याप्य सकलजगन्नामरूपनिर्वाहकेण तेनैव श्रीरङ्गनाथेन विरचितां वेदान्ताचार्यसंज्ञां सकलविद्वज्जन . . . . . . . तुं शारीरकाधिकरणसारार्थसङ्ग्राहकपद्यावलीरूपप्रबन्धनिर्माणमिति . . . . . प्रबन्धस्य निरतिशयभोग्यत्वेन शारीरकशास्त्राधिकरणानामुपकारकत्वावशेषेण । End: इत्थं निर्मितस्य स्वग्रन्थस्य प्रथमं पाराशर्यप्रसादलब्धत्वमनुवदन्नध्यात्मसारभूतमकर्तृत्वाभिमानं पुरस्कृत्य स्वाचार्यरूपविशिष्टेन सर्वविद्या For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy