SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3630 A DESCRIPTIVE CATALOGUE OF End: ___ ननु कारणं प्रति प्रमाजनको वेदः; प्रकृते च वैरिविषयबलवद्वेषवतोऽनधिकारित्वादतः प्रामाण्यदोष इति शङ्कते--न चेति । इच्छा नास्तीति । इष्टसाधनताजानस्य इच्छासामग्र्यां सत्त्वादित्यर्थः । ननु अन्यतममिति । वेदार्थस्य निष्ठाशून्यमि(त्वादि)ति भावः । सर्वत्रेति । मुमुक्षोः तत्र इच्छाविरहादित्यर्थः । अधिकारिणं प्रति वेदस्य प्रामाण्यात्. No. 4844. सत्तत्त्वरत्नमाला. SATTATIVARATNAMÂLĀ. Substance, Paper. size, 101 x 4} inches. Pages, 52. Lines, 9 on a page. Character, Dovanāgari. Condition, good. Appearance, old. Begins ou fol. 16. The other work herein is Sattattvaratnamālātīkā 286. Complete. A treatise in verse on the nature of the various categories accepted by Mădhvācārya and his followers; by Anandatīrthavara, son of Vitthalācārya. Beginning: नारायणं गुणगणार्णवमात्मतन्त्रं निर्दोषमब्जजमुखैः परिसेविताङ्गिम् । मोक्षाद्यशेषपुरुषार्थदमिन्दिरेशं श्रीमध्वदेवपरमेष्टमहं नमामि !! व्यासञ्च विज्ञानसहस्रभानु रामं स्वभक्तार्णवपूर्णचन्द्रम् । कृष्णञ्च सम्पूर्णगुणाम्बुराशिं वन्दे रमां मध्वमुनि तथा गुरून् । श्रीमध्वदेवकृतशास्त्रपयोब्धिगेषु सत्तत्त्वरत्ननिकरेषु कियन्ति बुद्धौ । संस्थापितानि गुरुभिर्मम तानि मालां वाक्सूत्रकेन(ण)हरयेऽर्पयितुं करोमि ।। जयति श्रीरामनाथः सम्पूर्णामितसद्गुणः । यदधीनमिदं विश्वमस्वतन्त्रं सदैव हि । अस्वतन्त्रं प्रमेयन्तु भावाभावात्मना द्विधा । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy