SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3628 A DESCRIPTIVB CATALOGUR Or विशेषणानि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात्सजनसंविदे ।। ऋगाद्या भारतं चैव पाश्चरात्रमथाखिलम् । मूलरामायणं चैव पुराणं चैतदात्मकम् ।। ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः । दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥ ज्ञेय एतैस्सदा युक्तैः भक्तिमद्भिस्सुनिष्ठितैः । न च केवलतर्केण नाक्षजेन च केन चित् ॥ Kind: अतो निश्शेषदोषवर्जितः पूर्णानन्तगुणो नारायण इति सिद्धम् ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट्तदर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षा द्वितीयं वपुमध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ स्वतन्त्रायाखिलेशाय निर्दोषगुणरूपिणे । प्रेयसे मे स(सु)पूर्णाय नमो नारायणाय ते ।। Colophon: इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्विष्णुतत्त्वनिर्णये निर्दोषाशेषसद्गुणत्वसमर्थनं नाम तृतीयपरिच्छेदः समाप्तः ।। प्रजोत्पत्त्यब्दके मासि ज्येष्ठे कृष्णबुधे दिने। पञ्चम्यां तु प्रदोषे तु लेखनेन समापितः ॥ प्रशाखा रङ्गनाथेन वि णुतत्त्वविनिर्णयः ! सर्वे प्रीणन्तु भगवान् प्रीणातु च दयां मयि ।। कृत्वा तु मच्छूमं ज्ञात्वा योऽभूल्लेखनतस्सदा । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy