SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAX SANSKRIT MANUSCRIPTS. 3627 Beginning : नमोऽगणितकल्याणगुणपूर्णाय विष्णवे । सत्याशेषजगज्जन्मपूर्वकर्ने मुरद्विषे ।। अनुवाघ(ननु कथम् ) सत्यता जगतोऽङ्गीकाराधिकारिणी ? विमतं मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाच्छुक्तिरूप्यवत् इत्यनुमानविरोधादिति चेन्मैवम्-मिथ्यात्वानिरुक्तेः । तत्किमनिर्वचनीयत्वमसत्त्वं वा, साइविक्तत्वं वा, प्रमाणाविषयत्वं वा, अप्रमाणविषयत्वं वा, अविद्यासत्कार्ययोरन्यतरत्वं वा, खात्यन्ताभावसमानाधिकरणत्वं वा? नाद्यः विकल्पासहत्वात् ; तथाहि-किमनिर्वचनीयत्वं निर्वचनविरहः, किं वा निर्वाच्यविरहः नापः स्वाभ्युपगतव्यवहारविषयत्वविरोधात् । End: किं च ब्रह्मणि प्रपञ्चस्यारोपितत्वं वदन्नन्यत्र प्रपञ्चस्य सत्तामङ्गीकरोति न वा ! आये प्रपश्वस्य सर्वमिथ्यात्वप्रतिज्ञाहानिः । न चेत्कस्य कुत्रारोपः ! न हि शशविषाणं क्वचिदारोप्यते । नास्माभिः अन्यत्र सतः प्रपञ्चस्य ब्रह्मण्यारोपोऽभिधीयते । (ये)न सर्वमिथ्यात्वप्रतिज्ञाहानिरापद्य(ये)त. No. 4840. विणुतत्त्वनिर्णयः. VIŞNUTATTVANIRNAYA”. Substance, paper. Size, 8 x 47 inches. Pages, 66. Lines, 10 on a page. Character, Dāvanāgari. Condition, good. Appearance, new. Complete in 3 Pariochēdas. Herein Anandatirtha argues out and establises the conolusion that Višpu is the Supreme Being. Beginning : सदागमैकविज्ञेयं समतीतक्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy