SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8602 A DESORIPTIVE CATALOGUÉ OB युक्तम् । तत्प्रमाणाभावात् । न च यतो वा इमानि भूतानि जायन्त इत्यादिश्रुतिः प्रमाणम् ; श्रुतेः विष्णोर्जगत्कारणत्वप्रतिपादकत्वे पाशुपतसाङ्ख्ययोगादिस्मृतिविरोधेनाप्रामाण्याख्यदोषप्रसङ्गात् । End: ___ अतः परमाप्ततमप्रणीतत्वादिदं भाष्यं सकलसुजनैः आदरेणाङ्गीकार्यमिति भावः ॥ उत्पत्तिस्थितिसंहृतिप्रभृतयो भावा भवन्त्याजया पद्मापद्मभवादिसर्वजगतो व्यस्ताः समस्ताः सदा । यस्यागण्यगुणाकरस्य करुणापीयूषवारान्निधेः सोऽयं दूरनिरस्तदोषनिकरः प्रीतोऽस्तु नारायणः ।। अगाधबोधैर्विततातिभावभाष्यानुवादेन न मेऽपराधः । न हीन्दिराराध्यपदो मुकुन्दो दूर्वाङ्कुरैर्मन्दधनैरपूज्यः ॥ मध्वदुग्धाब्धिसम्भूतभाष्येन्दूदितकौमुदी । भूयात्सत्कुमुदानन्ददात्री तत्त्वप्रकाशिका ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्ब्रह्मसूत्रभाष्यस्य टीकायां श्रीमज्जयतीर्थाचार्यभिक्षुविरचितायां तत्त्वप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः || श्रीमज्जयार्यहृत्संस्थपूर्णबोधहृदाश्रयः । व्यासः प्रीणातु मत्स्वामी शोधनेन सुखार्णवः ।। चतुर्थाध्यायः समाप्तः ॥ ग्रन्थसङ्खा ८००० ॥ श्रीतत्त्वप्रकाशिका समाप्ता ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy