SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3595 No. 4806. प्रमाणलक्षणम्. PRAMĀŅALAKŞAŅAM. Pages, 4. Lines, 7 on a page. Begins on fol. 8a of the MS. described under No. 4801. Complete. A treatise on the nature of true knowledge and on the authoritative means of acquiring it; by Anandatirtha. Beginning: अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां खलक्षणम् ।। यथार्थ प्रमाणम् । तद्दिविधम्के वलमनुप्रमाणञ्च । तत्र यथार्थज्ञानं केवलम् । तत्साधनमनुप्रमाणम् । केवलं चतुर्विधम् —ईशलक्ष्मीयोग्ययोगिभेदेन । तत्र पूर्वद्वयमनादि नित्यम् । End: स्मृतिप्रमाणद्वविध्यमात्रकल्पने मिथ्याज्ञानादेः निरासादनुभवविरोधः । तदनुभवाभाव इत्युक्ते अनुभवः स्मृतिश्च नास्तीति उक्त किमुत्तरम् ! खसिडैः साधनं परसिद्धैः दूषणम् । अतो न दूषणे अपसिद्धान्तादि इष्टापत्तिसिद्धसाधकत्वादसङ्गतमेव ॥ Colophon: आनन्दतीर्थमुनिना ब्रह्मतर्कोक्तमार्गतः । मानलक्षणमित्युक्तं सङ्केपाद्ब्रह्मसिद्धये । अशेषमानमेयैकसाक्षिणे हयमूर्तये । मजेशपुरुह्तेड्य नमो नारायणाय ते ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रमाणलक्षणं समाप्तम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy