SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3594 A DESCRIPTIVB CATALOGUA OT Colophon : इति श्रीमज्जयतीर्थपूज्यचरणविरचितप्रमाणपद्धतिव्याख्याने विट्ठलाचार्यतनुजेन नारायणेन विरचिते अनुमानपरिच्छेदस्समाप्तः ॥ End: अशेषेति । अवशिष्टेन प्रकरणस्य मुक्तिं प्रति परम्परया साधनोपपादनम् । अत्र सर्वत्र प्रमाणान्यत्रोदाहरणानि द्रष्टव्यानीति । एवं समापित(प्र)करणः श्रीमज्जयतीर्थमुनिः स्वकृतप्रकरणे(णमि)ष्टदेवताया गुरोश समर्पयति-जयतीर्थेति । प्रमाणपद्धतिः प्रमाणपद्धत्याख्यो ग्रन्थः माधवो लक्ष्मीपतिः नारायणः मध्वः श्रीमदानन्दतीर्थाचार्यवर्यः तयोः प्रीत्यै भूयादिति अशेषमतिमङ्गलम् ॥ प्रमाणपद्धतेश्शब्दपरिच्छेदो यथामति । नारायणेन व्याख्यातो विट्ठलाचार्यसूनुना ।। श्रियःपतिं देवमनन्तमाद्यं सर्वज्ञमानन्दनिधिं परेशम् । अशेषदोषोज्झितमात्मतन्त्रं श्रीवासुदेवं प्रणतोऽस्मि नित्यम् ।। श्रीमज्जयार्यमुनिवर्यमहं प्रपद्ये श्रीमध्वशास्त्राब्धिसुमन्थनाद्धि । सुयुक्तिमन्त्राजनितां सुधां यो ददौ कृपालुर्वरभूसुरेभ्यः ॥ अगाधबा(बो)धाप्तसुपूर्णविद्या भवान्तरे श्रीहरिसेवया ये । श्रीमन्नृसिंहार्यवरान् गुरो(रूं)श्व गुरोर्गुरुं मे प्रणतोऽस्मि तान्सदा ।। यद्यप्याथैः कृताष्टीका वर्तन्ते पद्धतेश्शुभाः ॥ व्याख्यानं सुखबोधाय कृतं तेषामनुग्रहात् । तैश्च येऽर्थाः प्रकटिताः त एवात्र प्रदर्शिताः ॥ कचिद्विवरणं सम्यग्व्यक्तानां तैर्यथामति । वाक्यानाञ्च कृता व्याख्या यथाशक्ति यथामति ।। प्रीयतां गुरुभिः पूज्यो वासवीनन्दनात्मकः । नवनीतकरः कृष्णो भैष्मीसत्यासमन्वितः ॥ युवनामसंवत्सर आश्विजबहुलपञ्चमी यल्पु वेङ्गक राम बरदे ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy