SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'THE SANSKRIT MANUSCRIPTS. 3857 End: ___ इति हेतोरमिं रुद्रशब्दवाच्यमवैति ; तथाच श्रुतिः-देवासुरास्संयत्ता आसन् ते देवा विजयमुपयन्तोऽनौ वामं वसु संन्यदधतेदमु नो भविष्यति यदि नो जेप्यन्तीति तदग्नियकामयत तेनापाक्रामत्तद्देवा विजित्यावरुरुसमाना अन्वायन्तदस्य सहसादित्सन्त सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति । No. 5079. नक्षत्रवादावलिः. NAKŞATRAVĀDĀVALIÆ. Substance, paper. Size, 13 x 8 inches. Pages,351. Lines, 20 on a page. Character, Grantha. Oondition, good. Appearance, new. Complete. A refutation of some of the views of the followers of the Mimāṁsā school, written chiefly with a view to support the SaivaVēdānta of Śrīkanthācārya : by Appayadikşita. The work is also called Vádanaksatramālikā. Beginning : यस्याहुरागमविदः परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय ॥ यत्सिद्धवयवहृतं ध्वनितं च भाष्ये तन्त्रान्तरेष्वनुपपादितमर्थजातम् । तस्य प्रसाधनमिह क्रियते नयोक्त्या बालप्रियेण मृदुवादकथाप्रसङ्गः ॥ कुण्डपायिनामयनाख्ये सत्रे श्रूयते उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोतीति । तन्मासाग्निहोत्रं नैयमिकामिहोत्राद्भिद्यते न वेति जरन्मीमांसकमतानुसारिणः पूर्वपक्षिणः । श्रीकण्ठाचार्यमतानुसारिणः सिद्धान्तिनश्च विप्रतिपत्त्या संशये सति सिद्धान्तानुसारिणो वादिनः प्रथमकक्ष्या-मासाग्निहोत्रं नैयमिकामिहोत्रान्न भिद्यते श्रुतामिहोत्रनामकत्वात् । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy