SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAB SANSKRIT MANUSCRIPTS, 3851 धातूलान्स्याः कामिकाद्याः शिवनोक्ताः शिवागमाः । तेषु वातूलसंज्ञोऽयं सर्वोत्कृष्टो महागमः ॥ श्रीलिङ्गार्पणसद्भावसंज्ञं सप्तममिप्यते ।। क्रियाविश्रान्तिसंज्ञाधिकरणश्चाष्टमं भवेत् । एवमष्टाधिकरणं शिवसिद्धान्ततम्रकम् ॥ एतयो वेद सोऽविद्याग्रन्थि विक(कि)रति प्रभुः । शिवसिद्धान्तकं तत्रं शिवाद्वैतं शिवं पदम् ॥ Colophon: इत्यनुभवसूत्रे षट्स्थलनिर्णये पारम्पर्यक्रमो नाम प्रथमाधिकरणम् ॥ तदिदानी प्रवक्ष्यामि स्थलनिर्देशमादितः । यदुक्तं देवदेवेन रहस्यार्थ समासतः ॥ एकमेव परबम सच्चिदानन्दलक्षणम् । शिवतत्त्वं शिवाचार्यस्थलमित्याहुरादरात् ॥ End : लिङ्गाङ्गैक्यस्खलिङ्गाय नमस्ते लिङमूर्तये । नमश्शब्द उमा साक्षात् शिवशब्दश्शिवः स्वयम् ।। आयश्शब्दस्तयोर्योगः सोमतत्त्वमुपास्महे । शिवो लिङ्गमुमैवाङ्गमनयोस्सहितः स्वयम् ॥ सोमस्सम्बन्ध इत्येवं पदत्रयमुपास्महे । अवाच्यात्मवरूपाय शिवभावप्रदायिने । नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये ॥ खानुभूतिविभवावगाहिना मायिदेवविभुना महात्मना । श्रीशिवानुभवसूत्रमुत्तरं तन्त्रमुक्तमतिशोधनं परम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy