SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3850 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Beginning : 4. ŚAIVA-VEDĀNTA. No. 5074. अनुभवसूत्रम्. ANUBHAVASUTRAM. Pages, 87. Lines, 14 on a page. Begins on fol. 134a of the MS. described under No. 2710. Contains 8 Adhikaranas. On the realization of Siva as the Supreme Being in selfrealization. This is a part of an exhaustive Agama treatise called Vatūlatantra. Acharya Shri Kailassagarsuri Gyanmandir जयति षडध्वविशुद्धिर्जयति श्रीमत्षडक्षरीविद्या | जयति षडङ्गसुभक्तिर्जयति स्वत एव षट्स्थलब्रह्म ॥ अवाच्यात्मस्वरूपाय शिवभावप्रदायिने नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये ॥ नमश्शिवाय स्वयमाप्तनाम्ने स्वभावसंसिद्धिमहामहिम्ने । स्वलीनषट्त्रिंशदखण्डधान्ने स्वमायया कल्पितभूत (घा) ने || नमरिशवायै शिववल्लभायै शिवानुभूतिप्रतिबोधिकायै ॥ शिवप्रसादामलविग्रहाये शिवप्रदायै भवतादुमायै ॥ यस्या मात्रात्रयं नाम व्यत्यस्तं प्रणवात्मकम् । भौ स्वयं दीर्घं द्विमात्रत्वादुमैव सा ॥ तयोमया सार्धमुपासितत्वाच्छिवस्सदानन्दचिदात्मसंज्ञः । प्रशस्यते सोम इति प्रतीत्या तमैपुराधीश्वरमानतोऽस्मि || * अयं शिवाद्वैतपरो महात्मा परम्परापावनसम्प्रदायः । शिवेन देव्यै कथितं रहस्यं ततान यप्षट्स्थलनिर्णयं तत् ॥ * For Private and Personal Use Only *
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy