SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. (विरुद्धमतयोऽ)नेकास्सन्त्यात्मपरमात्मनोः । अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ॥ सम्मतं हि सर्वसमयेष्वात्मज्ञानं निश्श्रेयसहेतुरिति । श्रूयते च - प्रत्य (पृथ) गात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमे । आत्मानं चेद्विजानीयात्तरति शोकमात्मवित् । ब्रह्मविदाप्नोति परम इत्यादि । परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयेद्वेदान्तवाक्यगणः । End: स्वापादौ भासते नैवमर्थस्संवेदना (त् ) पृथक् । तेन संवेदनं सत्यं संवेद्यो ऽर्थ [[व] स्त्वसन्निति ॥ तदेत (द) परामृष्टस्ववाग्बाधस्य जल्पितम् । सहोपलम्भनियमो येनैवं स महीयते ॥ No. 5073. सूत्रमुक्ताकलापः. Acharya Shri Kailassagarsuri Gyanmandir SUTRAMUKTĀKALĀPAH. Substance, palm-leaf. Size, 11 x 14 inches. 6 on a page. Character, Grantha. Appearance, old. 3847 Pages, 222. Lines, Condition, much injured. Incomplete. A treatise recapitulating some of the important conclusions of the Viśistādvaita-Vedanta. Beginning : गुरुभ्यस्तद्गुरुभ्यश्च यतीन्द्राय सम ( शठ ) द्विषे । सेनेशाय श्रियै देव्यै श्रीशाय च नमोऽस्तु ते ॥ नमो नमस्समस्तात्मसमुज्जीवनजन्मने । रङ्गमङ्गळधुर्याय रम्यजामातृयोगिने || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy