SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3845 जयन्तु श्रीमन्तश्श्रुतिशिखरसारस्यमधुरास्सुधासध्रीचीनाः कुटिलमतकोलाहलमुषः । स्फुरद्युक्तयासक्तया द्रुहिणरमणीश्लाध्यविभवा यतिक्षोणीभर्तुनिरुपमवचोगुम्भविसराः ।। शेषार्थवंशाम्बुधिशीतरश्मिस्सुधीरनन्तार्य इति प्रतीतः । सिद्धान्तसिद्धाञ्जननामधेयं प्रबन्धमेनं प्रकटीकरोति ॥ येऽर्था दुर्बोधतां प्राप्ता गम्भीराचार्यसूक्तिषु । ताहशार्थप्रकटनात् सफलोऽयं श्रमो मम ॥ चिदचि(दी)श्वरतत्त्वज्ञानसहकृतभगवदुपासनस्य मोक्षहेतुतया तादृशतत्त्वज्ञानार्थ प्रमेयं निरूप्यते ज्ञेयत्वं प्रमेयसामान्यलक्षणम् । ज्ञेयत्वं च विषया(यता)सम्बन्धेन ज्ञानमेव । तेन विषयत्वमात्रस्य लक्षणत्वसम्भवात् तत्र ज्ञाननिरूपितत्वांशवैयर्थ्यमिति शङ्कानवकाशः । End: प्रमाणतदाभासान्यतरजन्यज्ञानत्वविशिष्टनिरुक्तसाध्यव्यापकत्वस्य बा. धितत्वादिरूपोपाधौ सत्त्वेन वैधाच्चेत्यस्याषि न विरोध इत्याहुः । सा च पञ्चोपनिषत्प्रतिपाद्यानि पञ्चमहाभूतानि एकादशेन्द्रियाणीति षोडश. तत्त्वात्मिका ॥ Colophon: श्रीमदनन्तकुलतिलकस्य श्रीमदनन्तार्यस्य कृतिषु सिद्धान्तसिद्धाअने नित्यविभूतिपरिच्छेदश्चतुर्थस्समाप्तः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy