SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3844 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF न्यूनताधिकता वापि तत्त्वेषु न च विद्यते । न्यायसिद्धाञ्जनन्यायपरिशुच्योरशेषतः ॥ सर्वार्थसिद्धावपि च परिश्रमजुषां सताम् । विदुषां परितोषाय कृतस्सिद्धान्तसङ्ग्रहः ॥ Colophon : इति श्रीमाडभूषितिरुवरङ्गमाण्डान् श्रीशैल श्रीरङ्गराजमहादेशिकतनूजेन तदेकदैवतेन तत्प्रसादलब्धवाजपेयाद्यनेकक्रतुयजनधन्यतावता श्रीशैलदासेन विरचितस्सिद्धान्तसङ्ग्रहः संपूर्णः ॥ No. 5069. सिद्धान्तसिद्धाञ्जनम्. Acharya Shri Kailassagarsuri Gyanmandir SIDDHANTASIDDHANJANAM. Pages, 123. Lines, 9 on a page. Begins on fol. 1a of the MS. described under No. 5005. Complete. An exhaustive treatise on the doctrines of the VisistadvaitaVedanta. By Anantarya of the Seṣarya family and a resident of Yadavagiri in Mysore. The work is divided into the following four Paricchēdas :-- (१) जडनिरूपणपरिच्छेदः. (२) जीवनिरूपणपरिच्छेदः. (३) ईश्वरनिरूपणपरिच्छेदः. (४) नित्यविभूतिपरिच्छेदः. Beginning : श्रीयादवाद्विनिलयं श्रितकल्पवृक्षं नारायणं निखिललोकनिदानभूतम् । निस्सीमनिर्मलगुणं निरवद्यरूपं नित्यं नमामि शिरसा सकलार्थसिद्ध्यै ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy