SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3687 No. 4796. न्यायामृतम्. NYĂYĀMĶTAM. Substance, palm-leaf. Size, 18 x 11 inches. Fages, 180. Lines, 10 on a page. Character, Nandināgarī. Condition, slightly injured. Appearance, old. Paricchēdas 1 to 4 complete. A dissertation in support of Draita-Vedanta; by Vyasayati, a disciple of Brahmaṇyatīrtha. It criticises unfavourably the views of the Advaita-school. Beginning: ____ कालप्रापकेण पूर्वेणाग्रपदेन तदैक्षत नामरूपे व्याकरोदितीक्षणनामरूपात्मकप्रपञ्चप्रापकेणोत्तरेण च द्वैतवाक्येन विरोधः । प्रामाण्यस्य स्वतस्त्वेनाद्वैतवाक्येनाद्वैतस्यैव द्वैतवाक्येनैव द्वैतस्य सर्वसिद्धेः । यदि वा विरोधाद्वैतवाक्यस्य लक्षणादिना द्वैतपरत्वं वा अतात्त्विकाविषयत्वेन व्यवस्था वा, तद्विरोधेनाप्रामाण्यं वा, तदा विपरीतं किं न स्यात् । End: तस्मात्तरतमभावापन्नमुक्तामुक्तब्रह्मरुद्रादिनियामको भगवान् श्रीपतिः सर्वोत्तम इति सिद्धम् । मुक्तावपि ब्रह्मादीनां तारतम्यसमर्थनम् ॥ नमो निरस्तदोषाय समस्तगुणराशये । विमलानन्ददेहाय कमलापतये सदा ॥ मोरकेण हरिणा या पूजा स्वस्य कारिता । वाक्यज(स्व)रूपा लक्ष्मीशस्तया प्रीणातु केशवः ॥ Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्याणां ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीमद्यासयतिना संगृहीते न्यायामृते चतुर्थः परिच्छेदः ॥ समाप्तं श्रीमन्न्यायामृतम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy