SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8812 A DESCRIPTIVE CATALOGUE OP पूर्वाचार्यतृणीकृते बलवता प्राप्तोपरोधश्चिरं मिथ्यावादिजनेन माधवकृपारूपैस्तदुच्छेदकैः । श्रीरामानुजविष्णुचित्तवरदव्यासादिभिर्देशिकैः तत्त्वज्ञैरुपदर्शितोऽयमधुना त्रय्यन्तघण्टापथः ।। श्रीगोविन्दगुरोश्शिष्यं श्रीवत्सकुलभूषणम् । वरदाचार्यतनयं वन्दे सौम्यवरं गुरुम् ॥ No. 5029. वेदार्थसङ्ग्रहः. VÉDĀRTHASANGRAHA”. Pages, 95. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 5003. Complete. An elaborate essay on the teachings of the Upanişads : by Rāmānajācārya. Beginning: अशेषचिदचिद्वस्तुशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः || परं ब्रह्मैवाझं भ्रमपरिगतं संसरति तत्परोपाध्यालीढं विवशमशुभस्यास्पदमिति । श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयते यामुनमुनिः ॥ अशेषजगद्धितानुशासनश्रुतिशिखराशरसि समधिगतोऽयमर्थः जीवपरमात्मयाथात्म्यज्ञानपूर्वकवर्णाश्रमधर्मेतिकर्तव्यताकपरमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रियस्तत्प्राप्तिफलकः . . . . . . . देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तर्यामिपरमात्मस्वरूपस्वभावतदुपासनतफलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञाने प्रवृत्तं For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy