SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3811 Beginning : निसर्गभिदुरोऽपि सन्नखिलचेतनाचेतनात् समस्तजगदात्मकरसकलशब्दवाच्यस्वयम् । अशेषवपुरुज्वलो हतसमस्तहेयाकृतिः स ते भवतु केशवः शुभगुणाश्रयश्श्रेयसे ।। जगद्ब्रह्माद्वैतं जलहुतवहाद्वैतसदृशं प्रकृत्या भिद्यन्ते प्रकृतिपुरुषेशास्त्रय इति । त्रिदण्डव्याजेन स्थितिमभिदधत्तत्त्वविषयान् जगत्या जीवातुस्स जयति यतीनां परिबृढः ॥ सर्वेषां वेदान्तवाक्यानां विशिष्टाद्वैते तात्पर्यम् । कानि चिच्छास्त्राणि स्वरूपभेदं प्रतिपादयन्ति । प्रधानक्षेत्रज्ञपतिर्गुणेशः क्षरं प्रधानममृताक्षरं हरः । क्षरात्मना विशते देव एकः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाहत्त्यनश्नन्नन्यो अभिचाकशीति । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुझ. मानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिाते वीतशोकः । . . . . यदा ह्येवैष एतस्मिन्नु दरमन्तरं कुरुते । अथ तस्य भयं भवति । नास्त्यत्र काचन भिदेति भेदनिषेधात् । विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणोऽभेदमसन्तं कः करिष्यति ॥ इति मुक्तिदशायां भेदनिवृत्तिस्मरणात् । एवं द्वैताद्वैतशास्त्राणां विरोधे सति न तावत्तेषां विकल्पः ; वस्तुनि विकल्पायोगात् । नापि समुच्चयः ; भेदाभेदस्य नैकस्मिन्नसम्भवादिति सूत्रकृतैव प्रतिक्षिप्तत्वात् । End : तस्मानिर्विशेषस्वरूपाभेदकमानाभावात् बाधकप्रमाणसद्भावाच्च सजातीयविजातीयसकलभेदविशिष्टं ब्रह्मैव तत्त्वमिति सिद्धम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy