SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3794 A DESCRIPTIVE CATALOGUE OF The subject treated herein are given below : - १. प्रत्यक्षप्रमाणनिरूपणम्. ६. नित्यविभूतिनिरूपणम्. २. अनुमाननिरूपणम्. ७. बुद्धिनिरूपणम्. ३. शब्दप्रमाणनिरूपणम्. ८. जीवस्वरूपनिरूपणम्. ४. प्रकृतिनिरूपणम् ९. ईश्वरनिरूपणम्. ५. कालनिरूपणम्. १०. गुणनिरूपणम्. Beginning: श्रीमद्रमाधवोपज्ञं नत्वाचार्यपरम्पराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ।। मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात्रिधा मतम् ॥ प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यप्रभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये तदिविधं जडम् ॥ प्रकृतिः काल इत्याद्या चतुर्विंशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्तितः ।। End: कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः । पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ प्राचीनग्रन्थपदवीमनुसृत्य यथामति । विशिष्टाद्वैतसिद्धान्तफकिकेत्थं निदर्शिता ॥ अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा । श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ।। निरमायि रमायत्तपरमाद्भुततेजसा । मुदमादातुकामेन मयेयं कारिकावली ।। भक्तिप्रपत्त्योरधिदेवताभ्यामिवाब्जनाभस्य पदाम्बुजाभ्याम् । समर्पयेऽस्मन्मतकारिकावळी तदङ्गुळीसङ्ख्यनिरूपणाढचाम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy